Dictionaries | References
m

man

   { मन् }
Script: Latin

man

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasمرٕدمۄہنیوٗمردٕ مۄہنیونَر , سِپاہ , فوجی , اِنسان , ٹیٖنٛکہٕ , اِنسان زٲژ , اِنسان
malപുരുഷന്‍ , ആണ്‍ , സൈനികന്‍ , ഭടന്‍ , പട്ടാളക്കാരന്‍ , മനുഷ്യന്‍ , മാനവന്‍ , മനുജന്‍ , മര്‍ത്യന്‍ , പഞ്ചജനന്‍ , പുമാന്‍ , പുമാംസന്‍ , ചേതനന്‍ , മാനവന്‍ , നരന്‍ , ഗോട്ടിക്കായ , മനുഷ്യ ജന്മത്തിന്‍
telపురుషుడు , మగవాడు , మగోడు , నరుడు , సైనికుడు , యోధుడు , అంగరక్షకుడు , ప్రహరాదారుడు , గోళీ , మానవజాతి , మనుష్యులు , మానవులు
urdآدمی , مرد , نر , فوجی , جنگجو , لڑاکو , سپاہی , انسان , آدمی , آدم , بنی نوع , گوٹی , نسل انسانی , انسانی ذات , انسان

man

  पु. (a member of the human race) मानव
  पु. मनुष्य
  पु. माणूस
  पु. (a male human being) पुरुष
   (to supply with men)
   माणसांची भरती करणे

man

जीवशास्त्र | English  Marathi |   | 
  पु. मानव

man

लोकप्रशासन  | English  Marathi |   | 

man

अर्थशास्त्र | English  Marathi |   | 

man

न्यायव्यवहार  | English  Marathi |   | 

man

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Man,s.मनुष्यः, मानुषः, मनुजः, नरः, नृm., मानवः, पु(पू)रुषः, मर्त्यः, पुंस्m.
   2 (As opposed to child) मानुषः, प्रौढ- -वयस्कः, त्यक्तशैशवः, मानुष्यप्राप्तः, प्रौढः.
ROOTS:
मानुषप्रौढवयस्कत्यक्तशैशवमानुष्यप्राप्तप्रौढ
   3 (As opposed to woman) पुरुषः, पुमान्, नरः.
   4 (M. -kind) मनुष्याः, मानवाः, मनुष्यजातिf.,मर्त्याः, मानुष्यं, मानुषता, जनः, लोकः, मनुष्यजीव-लोकः.
ROOTS:
मनुष्यामानवामनुष्यजातिमर्त्यामानुष्यंमानुषताजनलोकमनुष्यजीवलोक
   5 (In chess) शा(सा)रः-रिः; ‘an eminent m’ पुरुषसिंहः-व्याघ्रः, नरवरः-शार्दूलः- -पुंगवः-ऋषभः;See
ROOTS:
शा(सा)ररिपुरुषसिंहव्याघ्रनरवरशार्दूलपुंगवऋषभ
   excellent; ‘m. -eaterपुरुषादः, नृभुक्, नरभोजिन्; ‘m. -haterमनुष्यशत्रुः- द्रोही, मनुष्यद्वेषी; ‘m. of warबृहती युद्धनौः; ‘m. -slaughterमनुष्यवधः-घातः-हत्या, प्रमाथः; ‘m. -steal- -ing’ मनुष्पापहारः. -v. t.पुरुषसनाथीकृ 8 U, सैन्यं निविश् c.
ROOTS:
पुरुषादनृभुक्नरभोजिन्मनुष्यशत्रुद्रोहीमनुष्यद्वेषीबृहतीयुद्धनौमनुष्यवधघातहत्याप्रमाथमनुष्पापहारपुरुषसनाथीकृसैन्यंनिविश्
   -ful, -ly,a.पौरुष (षी f.), पौरुषेय (यीf.); शूर-वीर-योग्य, महावीर्य, विक्रांत, शूर, वीर्यवत्; पुरुष-नर- in comp.; ‘m. deedपुरुषकारः, पौरुषं ‘m. officeपुरुषाधिकारः.
ROOTS:
पौरुषषीपौरुषेययीशूरवीरयोग्यमहावीर्यविक्रांतशूरवीर्यवत्पुरुषनरपुरुषकारपौरुषंपुरुषाधिकार
   -fully,adv.पुरुषवत्, सवीर्यं, सबलं, सपौरुषं, सविक्रमं, शूर-वीर- वत्, निर्भयं.
ROOTS:
पुरुषवत्सवीर्यंसबलंसपौरुषंसविक्रमंशूरवीरवत्निर्भयं
   -fulness, -liness,s.पौरुषं, वीर्यं, पुरुषकारः, वि-परा-क्रमः, शौर्यं, साहसं.
ROOTS:
पौरुषंवीर्यंपुरुषकारविपराक्रमशौर्यंसाहसं
   -hood,s.मनुष्यत्वं, मानुषता, मानुष्यं, पुरुषदशा-धर्मः-भावः.
ROOTS:
मनुष्यत्वंमानुषतामानुष्यंपुरुषदशाधर्मभाव
   2पुंस्त्वं, पौरुषं, ओजस्-तेजस्-n.,वीर्यं, ऊर्जस्n.,यौवनं, तारुण्यं, यौवनावस्था, तारुण्यदशा, प्रौढता, व्यवहारदशा;having reached the stage of m.’ प्राप्तयौवनः, आरूढयौवनः.
ROOTS:
पुंस्त्वंपौरुषंओजस्तेजस्वीर्यंऊर्जस्यौवनंतारुण्यंयौवनावस्थातारुण्यदशाप्रौढताव्यवहारदशाप्राप्तयौवनआरूढयौवन
   4वीर्यं, वि-परा-क्रमः, शौर्यं, पौरुषं.
ROOTS:
वीर्यंविपराक्रमशौर्यंपौरुषं

man

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MAN , s.
(A male of the human race) पुरुषः, नरः, मनुष्यः, मानुषः,मानवः, मनुजः, जनः, पुमान्m. (पुंस् or पुमस्), मर्त्यः, पूरुषः, मनुःm., पञ्चजनः, मनुभूःm., पुंव्यक्तिःm., वीरः, मालः, वृधसानः, वृधसानुःm., चर्षणिःm., भूस्पृक्m. (श्);
‘an eminent man,’ पुरुषसिंहः, पुरुष-व्याघ्रः, पुरुषर्षभः, पुरुषशार्दूलः, पुरुषपुङ्गवः, पुरुषोत्तमः, पुरुषचन्द्रः,पुरुषपुण्डरीकः, नरसिंहः, नृसिंहः;
‘a low man,’ पुरुषाधमः;
‘a man of truth,’ सत्यवीरः. —
(Mankind) मनुष्यजातिःf., पुरुषजातिःf., मानुष्यं, पुरुषाःm.pl., मानुषाःm.pl., मानवाःm.pl., नराःm.pl., लोकः, मनुष्यलोकः, मनुभूःm.;
‘the fear of man,’ पुरुषभीतिःf., जनभीतिःf.;
‘the measure or stature of a man,’ पौरुषं,पुरुषपरिमाणं. —
(Person) जनः, व्यक्तिःf.
(male servant) सेवकः,प्रेष्यः, किङ्करः, दासजनः. — (Man at chess, &c.) नरः, सारः, शारः,शारिःm., सारिः -री -रिका, जतुपुत्रकः, नयः. —
(Adult) प्रौढवयस्कः,मानुष्यप्राप्तः.
ROOTS:
पुरुषनरमनुष्यमानुषमानवमनुजजनपुमान्पुंस्पुमस्मर्त्यपूरुषमनुपञ्चजनमनुभूपुंव्यक्तिवीरमालवृधसानवृधसानुचर्षणिभूस्पृक्श्पुरुषसिंहपुरुषव्याघ्रपुरुषर्षभपुरुषशार्दूलपुरुषपुङ्गवपुरुषोत्तमपुरुषचन्द्रपुरुषपुण्डरीकनरसिंहनृसिंहपुरुषाधमसत्यवीरमनुष्यजातिपुरुषजातिमानुष्यंपुरुषामानुषामानवानरालोकमनुष्यलोकपुरुषभीतिजनभीतिपौरुषंपुरुषपरिमाणंव्यक्तिसेवकप्रेष्यकिङ्करदासजनसारशारशारिसारिरीरिकाजतुपुत्रकनयप्रौढवयस्कमानुष्यप्राप्त
   
To MAN , v. a.मनुष्ययुक्तं -क्ता कृ, समनुष्यं -ष्यां कृ, सैन्यान् प्रविश् (c. 10. -वेशयति -यितुं) or निविश्, पुरुषप्रवेशनात् सज्जीकृ.
ROOTS:
मनुष्ययुक्तंक्ताकृसमनुष्यंष्यांसैन्यान्प्रविश्वेशयतियितुंनिविश्पुरुषप्रवेशनात्सज्जीकृ
   MAN ŒUVRE, s. See maneuver.

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP