Dictionaries | References ल लोकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 लोकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun विश्वस्य कश्चित् विशिष्टः भागः अथवा स्थानं यस्मिन् भिन्नाः जीवाः निवसन्ति । Ex. लोकस्य नैकाः प्रकाराः सन्ति । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujલોક kasلُکھ , عوام noun कस्यापि अनुभवाः ये निर्धारयन्ति यद् सः वस्तूनि कथं पश्यति। Ex. वयम् अन्यस्मिन् लोके वसामः। ONTOLOGY:संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:urdدنیا , جہان , جگت , سنسار noun एकात् अधिकाः व्यक्तयः। Ex. जनानां हितार्थे कार्यं करणीयम्। HOLO MEMBER COLLECTION:संसारः अवस्कन्दः समाजः सञ्चलनम् HYPONYMY:विद्यालयः सामाजिकसंरचना कक्षा कार्यालयः सपिण्डः हिन्दुः इङ्काजनाः दम्पती कुटुम्बः जाति अन्यः स्वजनः जनसङ्ख्या मनुष्यबलम् MERO MEMBER COLLECTION:मनुष्यः ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun) SYNONYM:जनपदः प्रजा जनाःWordnet:asmজনতা bdलोगो benলোক gujલોકો hinलोग kanಜನ kasلُکھ kokलोक malആളുകള് marलोक mniꯃꯤꯌꯥꯝ nepमानिस oriଲୋକ panਲੋਕ tamமக்கள் telప్రజలు urdعوام , لوگ See : प्रजा, संसारः, भुवनम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP