Dictionaries | References

लोकः

   
Script: Devanagari

लोकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विश्वस्य कश्चित् विशिष्टः भागः अथवा स्थानं यस्मिन् भिन्नाः जीवाः निवसन्ति ।   Ex. लोकस्य नैकाः प्रकाराः सन्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujલોક
kasلُکھ , عوام
 noun  कस्यापि अनुभवाः ये निर्धारयन्ति यद् सः वस्तूनि कथं पश्यति।   Ex. वयम् अन्यस्मिन् लोके वसामः।
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdدنیا , جہان , جگت , سنسار
 noun  एकात् अधिकाः व्यक्तयः।   Ex. जनानां हितार्थे कार्यं करणीयम्।
HOLO MEMBER COLLECTION:
संसारः अवस्कन्दः समाजः सञ्चलनम्
HYPONYMY:
विद्यालयः सामाजिकसंरचना कक्षा कार्यालयः सपिण्डः हिन्दुः इङ्काजनाः दम्पती कुटुम्बः जाति अन्यः स्वजनः जनसङ्ख्या मनुष्यबलम्
MERO MEMBER COLLECTION:
मनुष्यः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
जनपदः प्रजा जनाः
Wordnet:
asmজনতা
bdलोगो
benলোক
gujલોકો
hinलोग
kanಜನ
kasلُکھ
kokलोक
malആളുകള്‍
marलोक
mniꯃꯤꯌꯥꯝ
nepमानिस
oriଲୋକ
panਲੋਕ
tamமக்கள்
telప్రజలు
urdعوام , لوگ
   See : प्रजा, संसारः, भुवनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP