यज्ञप्रकारः गोमांसस्य हवनेन कृतः यज्ञः।
Ex. प्राचीनकालीनाः राजानः गोमेधं कुर्वन्ति स्म।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগোমেধ
gujગોમેધ
hinगोमेध
kanಗೋಮೇಧ
kasگومید , گومید یَگ
kokगोमेध
malഗോമേധം
marगोमेध
oriଗୋମେଧ
panਗੋਮੇਧ
tamகோமேத யாகம்
telగోమేధం
urdگومیدھ , گومیدھ یگ