फलितज्योतिष् शास्त्रानुसारेण ग्रहाणां सा अवस्था यस्यां एकस्यां राश्यां एकस्मिन् एव अंशे एकात् अधिकाः ग्रहाः संयुञ्जन्ति।
Ex. ब्राह्मणः जन्मपत्रिकां दृष्ट्वा अवदत् यत् अस्मिन् समये भवतः जन्मपत्रिकायां ग्रहयोगस्य कालः अस्ति।
ONTOLOGY:
प्राकृतिक अवस्था (Natural State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
asmগ্রহযোগ
bdग्रहनांदेरनाय
benগ্রহযোগ
gujગ્રહયોગ
hinग्रहयोग
kanಗ್ರಹಗಳ ಸಂಧಿಕಾಲ
kasمُیل , گٔرہیوگ
kokग्रहयोग
malഗ്രഹയോഗം
marयुती
mniꯒꯔ꯭ꯍꯁꯤꯡ꯭ꯄꯨꯟꯁꯤꯟꯕ
oriଗ୍ରହଯୋଗ
panਗ੍ਰਹਿ ਯੋਗ
telగ్రహఫలం
urdگردش ستارہ