Dictionaries | References

ग्रहयोगः

   
Script: Devanagari

ग्रहयोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  फलितज्योतिष् शास्त्रानुसारेण ग्रहाणां सा अवस्था यस्यां एकस्यां राश्यां एकस्मिन् एव अंशे एकात् अधिकाः ग्रहाः संयुञ्जन्ति।   Ex. ब्राह्मणः जन्मपत्रिकां दृष्ट्वा अवदत् यत् अस्मिन् समये भवतः जन्मपत्रिकायां ग्रहयोगस्य कालः अस्ति।
ONTOLOGY:
प्राकृतिक अवस्था (Natural State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
ग्रहयुतिः
Wordnet:
asmগ্রহযোগ
bdग्रहनांदेरनाय
benগ্রহযোগ
gujગ્રહયોગ
hinग्रहयोग
kanಗ್ರಹಗಳ ಸಂಧಿಕಾಲ
kasمُیل , گٔرہیوگ
kokग्रहयोग
malഗ്രഹയോഗം
marयुती
mniꯒꯔ꯭ꯍꯁꯤꯡ꯭ꯄꯨꯟꯁꯤꯟꯕ
oriଗ୍ରହଯୋଗ
panਗ੍ਰਹਿ ਯੋਗ
telగ్రహఫలం
urdگردش ستارہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP