Dictionaries | References

घण्टुः

   
Script: Devanagari

घण्टुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शुक्तिभिः मञ्जीरैः च युक्ता मेखला।   Ex. घण्टुः पशूनाम् कृते प्रयुज्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benগণ্ডা
gujગંડા
malഗണ്ട
panਘੁੰਗਰਾਲ
 noun  गजस्य कण्ठे वर्तमाना घण्टा ।   Ex. यदा युद्धम् आरब्धं तदा घण्टोः ध्वनिः अश्रूयत ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinगजघंटा
kanಗಜಗಂಟೆ
kasہستہٕ سٕنٛز رۄنۍ , گجگھٹا
marगजघंटा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP