Dictionaries | References

चञ्चापुरुषः

   
Script: Devanagari

चञ्चापुरुषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कमपि भाययितुं स्थापितः पुत्तलः।   Ex. सहाध्यायिनं भाययितुं तेन अस्थिपञ्जरस्य चञ्चापुरुषस्य प्रयोगः कृतः।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benজুজু
kasخۄکھہٕ موٚت
 noun  कृषिक्षेत्रे खगान् पशून् च भाययितुं स्थापिता पुत्तली।   Ex. कृषकेण स्थाने स्थाने चञ्चापुरुषाः स्थपिताः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
बीभिषिका
Wordnet:
benকাকতাড়ুয়া
gujચાડિયો
hinकागभगोड़ा
kanಬೆದರುಬೊಂಬೆ
kokबुजगावणें
malനോക്കുകുത്തി
marबुजगावणे
oriପାଳଭୂତ
panਡਰੋਣੇ
tamகருங்கலையம்
telదిష్టిబొమ్మ
urdکاگ بھگوڑا , بجوکا , اڑوا , دھوکا
   See : पाञ्चालकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP