आषाढमासस्य शुक्लपक्षस्य एकादश्याः कार्तिकमासस्य शुक्लपक्षस्य एकादशीं यावत् चतुर्मासात्मकः समयः।
Ex. पुराणानुसारेण चतुर्मासे भगवान् विष्णुः निद्राति।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benচতুর্মাস
gujચર્તુમાસ
hinचतुर्मास
kokचातुरमास
oriଚତୁର୍ମାସ