पूज्यपुरुषस्य पादयोः प्रक्षालितम्।
Ex. शिष्येण गुरोः पादौ प्रक्षाल्य चरणामृतं पीतम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
पाद्यम् पादोदकम् चरणोदकम्
Wordnet:
asmপদজল
benচরণামৃত
gujચરણામૃત
hinचरणामृत
kanಚರಣಾಮೃತ
kasکھۄرَن ہیُٚنٛد آب
kokचरणामृत
malചരണാമൃതം
marचरणामृत
mniꯆꯔꯅꯥꯃꯤꯇꯔ꯭
oriପାଦୋଦକ
panਚਰਨ ਅੰਮ੍ਰਿਤ
telపాదోదకం
urdپیرکادھوون