आम्राणाम् एकः प्रकारः।
Ex. चौसाम्राणि अतीव मधुराणि भवन्ति।
HOLO COMPONENT OBJECT:
चौसाम्रः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benচোসা আম
gujચૌંસા
hinचौंसा
kasچونٛسا اَمب
kokचौंसा
malചൌംസ
marचौसा
oriଚୌସା ଆମ୍ବ
panਚੌਂਤਾ
tamசௌன்சா
urdچونسا , چونساآم