यः जटाः धारयति।
Ex. जटाधारिणः साधोः चमत्कृतिभिः जनाः विस्मिताः।
ONTOLOGY:
बाह्याकृतिसूचक (Appearance) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmজটাধাৰী
bdसाथोब खानाय गोनां
benজটাধারী
gujજટાધારી
hinजटाधारी
kanಜಟಾಧಾರಿ
kokजटाधारी
malജഡാധാരിയായ
marजटाधारी
nepजटाधारी
oriଜଟାଧାରୀ
panਜਟਾਧਾਰੀ
tamசடை தரித்த
telజడలుగలవాడు
urdجٹادھاری , جٹادھر