Dictionaries | References

जटायुः

   
Script: Devanagari

जटायुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रामायणे वर्णितः एकः गृध्रः यः सीतां रक्षितुं रावणेन सह अयुद्ध्यत।   Ex. मातुः जानक्याः क्रन्दनं श्रुत्वा जटायुः रावणेन सह अयुद्ध्यत।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benজটায়ু
gujજટાયુ
hinजटायु
kanಜಠಾಯು
kasجَٹایوٗ
kokजटायू
malജഡായു
oriଜଟାୟୁ
panਜਟਾਊ
tamஜடாயு
telగరుత్మంతుడు
urdجٹایو , جٹاؤو
 noun  एकः पर्वतः ।   Ex. जटायोः उल्लेखः वायुपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP