एकः दार्शनिकः सिद्धान्तः यस्यानुसारेण आत्मनः अस्तित्वं न विद्यते अपि च सर्वं जडतायाः एव विकारः भवति ।
Ex. चार्वाकाः जडवादस्य समर्थकाः आसन् ।
ONTOLOGY:
संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinजड़ वाद
kanಜಡವಾದ
kokजडवाद
marजडवाद