Dictionaries | References

जरायुः

   
Script: Devanagari

जरायुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः मांसखण्डः यः जरायुजानां सद्योजातानां बालकानाम् अमरस्य अपरस्मिन् दिशि संयुक्तः वर्तते।   Ex. बालकः मातुः उदरे अमरेण पोषकतत्वानि प्राप्यते।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
उल्वम् उल्बम्
Wordnet:
benগর্ভেপরিস্রব
gujખેડી
hinखेड़ी
kanಗರ್ಭ ವೇಷ್ಟನ
kasنان
kokगर्भवेश्टण
malപൊക്കിള് കൊടി
marजरायू
oriଗର୍ଭଝିଲ୍ଲୀ
telజరాయువు
urdآنول , آنول نال , کھیڑی , نال
   See : योनिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP