कस्यचन वस्तुनः जलमार्गेण एकस्मात् स्थानात् अन्यत्र नयनम्।
Ex. एषा उद्योगसंस्था जलपरिवहनस्य सेवां ददाति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benনৌপরিবহন
gujજલપરિવહન
hinनौपरिवहन
kanಸಮುದ್ರಯಾನ
kasٲبی سفر
malജലഗതാഗതം
marजलवाहतूक
oriନୌପରିବହନ