Dictionaries | References

जलोद्धतिगतिः

   
Script: Devanagari

जलोद्धतिगतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्वादशवर्णैः युक्तः वर्णवृत्तविशेषः।   Ex. जलोद्धतिगतेः प्रत्येकस्मिन् चरणे जगणः सगणः जगणः सगणः च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benজলোদ্ধতিগতি
gujજલોદ્ધતગતિ
hinजलोद्धतिगति
kokजलोद्धतिगति
oriଜଳୋଦ୍ଦତିଗତି
urdجَلُودھتِی گَتِی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP