एकः राजर्षिः येन गङ्गां पीत्वा अनन्तरं पुनः कर्णाभ्यां स्राविता।
Ex. जह्नोः कारणात् एव गङ्गायाः नाम जाह्नवी इति अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benজহ্নু
gujજહ્નુ
hinजह्नु
kokजह्नू
marजह्नु ऋषी
oriଜହ୍ନୁ
urdجَہنُو , جَہنُورِشی