Dictionaries | References

जालिकः

   
Script: Devanagari

जालिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मत्स्यबन्धनं कुर्वाणा एका जातिः।   Ex. ग्रामे नैके जालिकाः मत्स्यबन्धनम् एव कुर्वन्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
धीवरः दासेरः मैनालः आनायी शाकुनी छोटी दासेरकः मात्सिकः मात्स्यिकः जलचराजीवः धीवन्
Wordnet:
asmমাছমৰীয়া জাতি
benধীবর
gujમાછીમાર જાતિ
hinमछुआरा जाति
kanಮೀನುಗಾರ ಜಾತಿ
malമുക്കുവര്
mniꯉꯥꯃꯤ
oriକେଉଟ
panਮੁਛੇਰਾ ਜਾਤੀ
tamமீனவர்கள்
telమత్స్యకారుల జాతి
urdماہی گیر , مچھووارا , جھینور
   See : वागुरिकः, धीवरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP