मुखे वर्तमानः सः मांसपिण्डः यः रसस्य ज्ञानेन्द्रियम् अस्ति तथा च यस्य साहाय्येन उच्चारणं क्रियते।
Ex. उच्चारणसमये जिह्वायाः स्थानं प्रमुखम् अस्ति।
HOLO COMPONENT OBJECT:
मुखम्
HYPONYMY:
अग्निजिह्वा अरुन्धती
MERO COMPONENT OBJECT:
जिह्वाग्रम् जिह्वामूलम् जिह्वातलम्
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
SYNONYM:
रसना रसज्ञा रशना रसिका रसाला रसनम् ललना तोता जिह्वः विस्वासा मुखचीरी
Wordnet:
asmজিভা
benজিভ
gujજીભ
hinजीभ
kanನಾಲಿಗೆ
kasزیٛو
kokजीब
malനാക്കു്
marजीभ
mniꯂꯩ
nepजिब्रो
oriଜିଭ
panਜੀਭ
tamநாக்கு
telఏదైనా
urdزبان , جیبھ , لسان ,