भारते वर्तमानः अनिश्वरवादी एकः सम्प्रदायः यः अहिंसा परमः धर्मः अस्ति इति मन्यते।
Ex. जैनसम्प्रदायस्य दिगम्बरः तथा च श्वेताम्बरः इति द्वौ भागौ स्तः।
ONTOLOGY:
धर्म (Religion) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
benজৈন ধর্ম
gujજૈનધર્મ
hinजैन धर्म
kanಜೈನ ಧರ್ಮ
kasجیٚنی مَزہَب
kokजैन धर्म
malജൈനമതം
marजैन धर्म
oriଜୈନଧର୍ମ
panਜੈਨ ਧਰਮ
tamஜெயினமதம்
telజైనధర్మం
urdجین مذہب , جین