Dictionaries | References

ज्वालामुखम्

   
Script: Devanagari

ज्वालामुखम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्वालामुखीपर्वतस्य शिखरे वर्तमानः सः गर्तः यस्मात् ज्वाला तथा च गलिता शीली निःसरन्ति ।   Ex. अस्मिन् ज्वालामुखात् निसृता ज्वाला अतीव उन्नता वर्तते ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benআগুনের শিখা
hinज्वालामुख
kasآتِش فشان
kokज्वालामुख
malഅഗ്നിപർവ്വത മുഖം
marज्वालामुख

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP