-
Irresolute,a.
अस्थिर-चल-लोल-मति-चित्त- -बुद्धि, चलवृत्ति, चंचलधी, विकल्पशील, सं- -शयात्मन्, अधीर, तरलमनस्.
-
-ly,adv.
अ- -स्थिरचेतसा, चंचलवृत्त्या, लोलबुद्ध्या, अ- -धीरं.
-
-ness, -Irresolution,s.
अस्थैर्यं, विकल्पशीलता, लोलमतित्वं, चलचित्तता, चंचलबुद्धिf.,लोलमतिf.,अनवस्थितिf., चापल्यं.
-
IRRESOLUTE , a.
अस्थिरमतिः -तिः -ति, अस्थिरचित्तः -त्ता -त्तं, आस्थरबुद्धिः-द्धिः -द्धि, अस्थिरमनस्कः -स्का -स्कं, चञ्चलबुद्धिः -द्धिः -द्धि, चञ्चलवृत्तिः-त्तिः -त्ति, चलचित्तः -त्ता -त्तं, विकल्पशीलः -ला -लं, विकल्पयन् -यन्ती-यत् (त्), संशयात्मा -त्मा -त्म (न्), सन्दिग्धमतिः -तिः -ति, संशयापन्न-मानसः -सा -सं, चपलात्मकः -का -कं, अधीरः -रा -रं, अदढमनस्कः-स्का -स्कं, अनवस्थितः -ता -तं, धैर्य्यहीनः -ना -नं, तरलः -ला -लं.
Site Search
Input language: