Dictionaries | References

तथ्यान्वेषकायोगः

   
Script: Devanagari

तथ्यान्वेषकायोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः आयोगः यः कस्याः अपि दुर्घटनायाः कपटप्रबन्धस्य वा परीक्षणं करोति।   Ex. सर्वकारेण बोफोर्स इति कपटप्रबन्धस्य तथ्यान्वेषकायोगस्य आधारेण परीक्षणं कृतम्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
asmঅনুসন্ধান আয়োগ
bdसंनाय आयग
benতদন্তকারী কমিশন
gujતપાસ આયોગ
hinजाँच आयोग
kanಪರೀಕ್ಷಾ ಆಯೋಗ
kasاٮ۪نکٔوری کٔمِشَن
kokसोद आयोग
malഅന്വേഷണക്കമ്മീഷന്
marचौकशीसमिती
mniꯊꯤꯖꯤꯟ ꯍꯨꯝꯖꯤꯟꯅꯕ꯭ꯕꯤꯚꯥꯒ
nepजाँच आयोग
oriଯାଞ୍ଚ ଆୟୋଗ
panਜਾਂਚ ਆਯੋਗ
tamஎன்குவயரி கமிஷன்
telవిచారణ చేయుట
urdجانچ کمیشن , تفتیشی کمیشن , انکوائری کمیشن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP