Dictionaries | References

तमाखुपत्रम्

   
Script: Devanagari

तमाखुपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तमाखोः तत् पत्रं यद् अम्लसारेण मिश्रीकृत्य खादन्ति।   Ex. तमाखुपत्रस्य अदनस्य तस्य प्रवृत्तिः अभवत्।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benখৈনি
hinखैनी
kanಹೊಗೆಸಪ್ಪು
kasکھینی
malപുകയില
marखैनी
oriଖଇନି
panਖੈਨੀ
tamபுகையிலை
telఖైనీ
urdکھینی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP