असुरविशेषः यः स्कन्धेन हतः।
Ex. तारकासुरात् भीत्वा इन्द्रादयः निगूढाः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benতারকাসুর
gujતારકાસુર
hinतारकासुर
kanತಾರಕಾಸುರ
kokतारकासूर
malതാരകാസുരൻ
marतारकासुर
oriତାରକାସୁର
panਤਾਰਕਾਸੁਰ
tamதரகாசுரன்
telతారకాసురుడు
urdتارکاسُر , تارَک