यः गणनायां द्वादशाद् अनन्तरम् चतुर्शात् पूर्वम् आगच्छति।
Ex. अहं त्रयोदशतमे अट्टे गन्तुम् अवाञ्छत।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmত্রয়োদশ
bdजिथामथि
benত্রয়োদশতম
gujતેરમું
hinतेरहवाँ
kanಹದಿಮೂರನೆ
kasتُرٛوٲہِمِ
kokतेरावें
malപതിമൂന്നാമത്തെ
marतेरावा
mniꯇꯔꯥꯍꯨꯝꯗꯣꯏꯁꯨꯕ
nepतेह्रौं
oriତ୍ରୟୋଦଶ
panਤੇਰਵਾਂ
telపదమూడవ
urdتیرہواں