नदीमुखस्य सः त्रिभुजाकारः भूभागः यस्मात् नदी सागरे प्रवेशनात् पूर्वं नैकासु शाखासु विभज्यते।
Ex. नीलनामकः त्रिभुजप्रदेशः विश्वस्य बृहद् त्रिभुजप्रदेशः अस्ति।
HYPONYMY:
नीलत्रिभुजप्रदेशः
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benডেল্টা
gujડેલ્ટા
hinडेल्टा
kanನದಿ ಮುಖಜ ಭೂಮಿ
kasڈٮ۪لٹا
kokडेल्टा
malഡെല്റ്റ
oriଡେଲ୍ଟା
panਡੈਲਟਾ