सः शासनस्य अधिकारी यस्य पुरतः अभियोगाः प्रस्तूयन्ते तेषां च निर्णयः स एव करोति अन्यत् च शासनस्य अन्यानि कार्याणि अपि तस्य एव कार्यकक्षायां सन्ति।
Ex. दण्डधारकः अनुपस्थितः अतः अभियोगकार्यं नाभवत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmন্যায়াধীশ
bdबिजिरगिरि
benদন্ডাধিকারী
gujદંડનાયક
hinदंडाधिकारी
kanದಂಡಾಧಿಕಾರಿ
kasمَجَسٹریٹ
kokदंडाधिकारी
malമജിസ്ട്രേറ്റ്
marदंडाधिकारी
mniꯃꯦꯖꯤꯁꯇꯔ꯭ꯦ
nepदण्डाधिकारी
oriମାଜିଷ୍ଟ୍ରେଟ
panਜੱਜ
tamதலைமைநீதிபதி
telన్యాయమూర్తి
urdمجسٹریٹ