समवायम् इतस्ततः कर्तुम् आरक्षकैः कृता दण्डैः प्रहारस्य क्रिया।
Ex. आरक्षकाणां दण्डाक्रमणस्य अनन्तरं जनाः ससंभ्रमं पलायिताः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmলাঠী চার্জ
bdलाउथिजों बुनाय
benলাঠি চার্জ
gujલાઠીચાર્જ
hinलाठी चार्ज
kasلٲٹھی چارج
kokलाठीमार
malലാത്തിച്ചാര്ജ്
marलाठीचार्ज
mniꯆꯩꯅ ꯐꯨꯕ
nepलाठी चार्ज
oriଲାଠିପ୍ରହାର
panਲਾਠੀ ਚਾਰਜ
urdلاٹھی چارج