Dictionaries | References

दमनकः

   
Script: Devanagari

दमनकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः, सुगन्धीपत्रयुक्तवृक्षः आयुर्वेदे अस्य गुणाः कुष्ठदोषद्वन्द्वत्रिदोषविषविस्फोटविकारहरत्वादि प्रोक्ताः   Ex. द्विगुणनगणमिह वितनु हि दमनकमिति गदति शुचि हि [चिन्तामणि]
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
दमनः दान्तः गन्धोत्कटा मुनिः जटिला दण्डी पाण्डुरागः ब्रह्मजटा पुण्डरीकः तापसपत्री पत्री पवित्रकः देवशेखरः कुलपत्रः विनीतः तपस्वीपत्रः मुनिपुत्रः तपोधनः गन्धोत्कटः ब्रब्मजटी कुलपुत्रकः
Wordnet:
benদোনা
gujડમરો
hinदौना
kanದವನ
malമുനിപത്ര
oriଦୟଣା
panਪੁੰਡਰੀਕ
tamதௌனா
telదవనం
urdدونا
 noun  एकः पुरुषः ।   Ex. दमनकस्य उल्लेखः भरटकद्वात्रिंशिकायां वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP