Dictionaries | References

दमनकः

   
Script: Devanagari

दमनकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः, सुगन्धीपत्रयुक्तवृक्षः आयुर्वेदे अस्य गुणाः कुष्ठदोषद्वन्द्वत्रिदोषविषविस्फोटविकारहरत्वादि प्रोक्ताः   Ex. द्विगुणनगणमिह वितनु हि दमनकमिति गदति शुचि हि [चिन्तामणि]
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. दमनकस्य उल्लेखः भरटकद्वात्रिंशिकायां वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP