दीक्षायाः अन्ते जायमानः।
Ex. विश्वविद्यालयस्य निदेशकस्य दीक्षान्तस्य भाषणस्य अनन्तरं छात्रेभ्यः उपाधिप्रमाणपत्रादयः दत्ताः।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benদীক্ষান্ত
gujદીક્ષાંત
kanಭಾಷಾಣ ಮುಗಿದ
kasاِجتمٲیی
malവിദ്യാഭ്യാസാവസാനത്തെ
panਦੀਖਿਆ ਦਾ ਅੰਤ
tamபார்வையிட்ட
telదీక్షాంతప్రసంగమైన
urdابتدائی , تمہیدی