Dictionaries | References

दृष्टिदोषः

   
Script: Devanagari

दृष्टिदोषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नेत्रस्य सः रोगः यस्मिन् सामान्यदृष्ट्या दृश्यमानम् अन्तिकं दूरं वा वस्तु स्पष्टं न दृश्यते।   Ex. दृष्टिदोषः द्विप्रकारकः अन्तिकः तथादूरतः भवति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP