दृष्ट्यां जातः भ्रमः।
Ex. दृष्टिभ्रमात् सः रज्जुं सर्पम् अमन्यत।
ONTOLOGY:
() ➜ संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benদৃষ্টিভ্রম
gujદૃષ્ટિભ્રમ
hinदृष्टिभ्रम
kanದೃಷ್ಟಿಭ್ರಮೆ
kokदृष्टिभ्रम
malദൃഷ്ടിഭ്രമം
oriଦୃଷ୍ଟିଭ୍ରମ
panਦ੍ਰਿਸ਼ਟੀਭਰਮ
tamபிரமை
telదృష్టిభ్రమ
urdوہم , دھوکہ , فریب