Dictionaries | References

दोषारोपणपत्रम्

   
Script: Devanagari

दोषारोपणपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् पत्रं यस्मिन् आरक्षकाः अपराधानां विवरणं लिखन्ति ।   Ex. आरक्षकः दोषारोपणपत्रं कपाटिकायां तालयित्वा अस्थापयत् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benচার্জশিট
gujચાર્જસીટ
hinचार्जशीट
kasچارٕجشیٖٹ
kokचार्जशीट
marआरोपपत्र
oriଚାର୍ଜସିଟ୍
panਚਾਰਜਸ਼ੀਟ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP