Dictionaries | References

द्राक्षारसः

   
Script: Devanagari

द्राक्षारसः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्राक्षाणां रसः।   Ex. द्राक्षारसः लाभदायकः अस्ति।
ONTOLOGY:
पेय (Drinkable)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  द्राक्षाभ्यः निर्मितः सुराविशेषः।   Ex. द्राक्षारसे मद्यसारस्य मात्रा अतीव अल्पा भवति।
ONTOLOGY:
पेय (Drinkable)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP