गणनायां द्वात्रिंशत्स्थाने वर्तमानः।
Ex. विमानदुर्घटनायां मृतः एषः द्वात्रिंशत्तमः पुरुषः अस्ति।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmবত্রিশতম
bdथामजिनैथि
benবত্রিশতম
gujબત્રીસમું
hinबत्तीसवाँ
kanಮುವತ್ತೆರಡನೆ
kasدۄیہِ ترٕٛہِم
kokबत्तिसावें
malമുപ്പത്തിരണ്ടാമത്തെ
marबत्तिसावा
mniꯀꯨꯟꯊꯔ꯭ꯅꯤꯊꯣꯏ
nepबत्तीसौँ
oriଦ୍ୱାତ୍ରିଂଶତ୍ତମ
panਬੱਤੀਵਾਂ
tamமுப்பத்திரெண்டாவது
telముప్పై రెండవ
urdبتیسواں
गणनायां द्वात्रिंशत्स्थाने वर्तमानः।
Ex. एषा मम द्वात्रिंशत्तमा विमानयात्रा अस्ति।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmতেত্রিশতম
bdथामजिथामथि
benতেত্রিশতম
gujતેંત્રીસમું
hinतैंतीसवाँ
kanಮುವತ್ತಮೂರನೆ
kasتیٚتۍترٕٛہِم
kokतेत्तिसावो
malമുപ്പത്തിമൂന്നാമത്തെ
marतेहेतिसावा
mniꯀꯨꯟꯊꯔ꯭ꯥꯍꯨꯝꯗꯣꯏꯂꯛꯁꯨꯕ
nepतेत्तीसौँ
oriତ୍ରୟସ୍ତ୍ରିଂଶତ୍ତମ
panਤੇਤੀਵੀਂ
tamமுப்பத்திமூன்றாவது
telముప్పై మూడవ
urdتینتیسواں