Dictionaries | References

द्वादशतम

   
Script: Devanagari

द्वादशतम

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः गणनायाम् एकादशाद् अनन्तरम् त्रयोदशात् पूर्वम् आगच्छति।   Ex. अस्माद् गृहाद् द्वादशतमं गृहम् मङ्गलायाः अस्ति।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
asmদ্বাদশ
bdजिनैथि
benদ্বাদশতম
gujબારમું
hinबारहवाँ
kanಹನ್ನೆರಡನೆ
kasبٔہِم
kokबारावें
marबारावा
mniꯇꯔꯥꯅꯤꯊꯣꯏꯁꯨꯕ
nepबाह्रौं
oriଦ୍ୱାଦଶତମ
panਬਾਰਵਾਂ
tamபன்னிரெண்டாவது
telపన్నెండవ
urdبارہواں

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP