Dictionaries | References

धनप्रेषः

   
Script: Devanagari

धनप्रेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अन्यस्मिन् स्थाने निवासिने मनुष्याय पत्रालयात् प्रेष्यमाणस्य धनप्रत्यर्पणस्य लिखितः आदेशः।   Ex. प्रत्येकस्मिन् मासे रामः एकसहस्त्ररूप्यकस्य धनप्रेषं प्रेषयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
धनादेशः
Wordnet:
benমানি অর্ডার
gujમનીઑર્ડર
hinधनादेश
kasمٔنی آڈَر
kokमनिआर्डर
malമണിയോഡര്
oriମନିଅର୍ଡର

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP