सङ्गीते षोडशमात्रायुक्तः तालः।
Ex. धीमातीताले त्रयः आघाताः तथा च एकः कालः अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benধীমা তীতালা
gujધીમો ત્રિતાલ
hinधीमा तीताला
kokधीमा तिताला
malധീമ തീതള
oriଧୀମା ତିତାଳା
panਧੀਮਾ ਤਿੰਨ ਤਾਲ
tamதீமா திதாலா
urdدھیماتِیتالی