नर्तनप्रेरणानुकूलः व्यापारः।
Ex. सः पुत्तलीं नर्तयति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmনচোৱা
benনাচানো
gujનચાવવું
hinनचाना
kanಕುಣಿಸು
marनाचवणे
mniꯖꯒꯣꯏ꯭ꯁꯥꯍꯟꯕ
oriନଚାଇବା
panਨਚਾਉਣਾ
tamநடனமாடவை
telఆడించడం
urdنچانا , رقص کرانا