Dictionaries | References

नवविंशति

   
Script: Devanagari

नवविंशति

A Sanskrit English Dictionary | Sanskrit  English |   | 
नव—विंशति  f. f. (न॑°) 29 [VS.]
ROOTS:
नव विंशति

नवविंशति

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  नवाधिकं विंशतिः अभिधेया।   Ex. अस्मिन् समये मम पार्श्वे केवलं नवविंशतिः रूप्यकाणि सन्ति।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
asmঊনত্রিশ
bdनैजिगु
benঊনত্রিশ
gujઓગણત્રીસ
hinउनतीस
kanಇಪ್ಪತ್ತೊಂಬತ್ತು
kasکُنترِٛہ
kokएकुणतीस
malഇരുപത്തൊമ്പത്
marएकोणतीस
mniꯀꯨꯟꯃꯥꯄꯜ
nepउनन्तीस
oriଅଣତିରିଶି
panਉੱਨਤੀ
tamஇருபத்தொன்பது
telఇరవైతొమ్మిది
urdانتیس , 29

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP