Dictionaries | References न नाटकम् { nāṭakam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नाटकम् The Practical Sanskrit-English Dictionary | Sanskrit English | | नाटकम् [nāṭakam] [नट्-ण्वुल्] A play, drama (in general). The first of the 1 principal kinds of dramatic composition; for definition and other information see [S. D.277,] where 36 लक्षणs of a नाटक are given.-कः An actor, a dancer; वधूनाटकसंघैश्च संयुक्तां सर्वतः पुरीम् [Rām. 1.5.12.] -की The court of indra. -Comp.-प्रपञ्चः the arrangement of a drama.-विधिः dramatic action. Rate this meaning Thank you! 👍 नाटकम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते। Ex. तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः। HYPONYMY:नाटिका दुःखान्तम् सुखान्तः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रकरणम् रूपम् रूपकम्Wordnet:asmনাটক bdफावथाइ benনাটক gujનાટક hinनाटक kanನಾಟಕ kasناٹَک malനാടകം mniꯐꯝꯕꯥꯛ꯭ꯂꯤꯂꯥ oriନାଟକ urdڈرامہ , ناٹک see : नाट्यम् Related Words नाटकम् फावथाइ నాటకం ناٹَک നാടകം নাটক drama dramatic play ನಾಟಕ नाटक நாடகம் ਨਾਟਕ ନାଟକ નાટક play रूपकम् बृहन्नाटकम् प्रतापरुद्रकल्याणम् संवरणनातकः उदयनचरितम् उदात्तराघवम् कुसुमशेखरविजयः विक्रान्तभीमः विजयपारिजातः वीरभद्रविजृम्भणम् वीरविजयः वीरानन्दः वृतिवल्लभः सर्वचरितम् शान्तरसनाटकम् शृङ्गाररसोदयः समुद्रमथनम् श्रीदामचरितम् वज्रमुकुटीविलासः वसन्ततिलकभाणः जानकीराघवम् जगन्नाथवल्लभनाटकम् चण्डीचरितम् चण्डीविलासः लटकमेलनप्रहसनम् लवलीपरिणयः लिङ्गदुर्भेदः लीलामधुकरः भगवदुद्यमनाटकम् रसोल्लासभाणः रामचन्द्रनाटकम् रामाङ्कनाटकम् रामोदयः रेवतीहालान्तः माधवानलनाटकम् मायाकापालिकम् मिथ्याज्ञानखण्डनम् मुकुटताडितकम् मुक्तिपरिणयः मृक्षकनाटकम् मोहराजपराजयः रघुविलापनाटकम् रङ्गदत्तम् रत्नकेतूदयः रम्भाभिसारम् मन्त्राङ्गनाटकम् मरकतवल्लीपरिणयः मल्लिकामारुतम् बकुलमालिनीपरिणयः बटुचरितनाटकम् धूर्तचरितम् धूर्तनर्तकम् नग्नभूपतिग्रहः नन्दिघोषविजयः नलभूमिपालनाटकम् धर्मविजयः निर्भयभीमः नीलापरिणयः नैषधानन्दनाटकम् पाण्डवानन्दम् पार्थपराक्रमः पार्वतीस्वयंवरः पुरञ्जनचरितम् पुरञ्जननाटकम् प्रमाणादर्शम् हनुमन्नाटकम् हरिदूतः प्रियदर्शिका कर्णसुन्दरी कृष्णभक्तिचन्द्रिका गोपालकेलिचन्द्रिका विक्रमचन्द्रिका विनोदनम् दानका रैवतमदनिका रम्भामञ्जरी नर्मवती प्रसन्नचण्डिका लोकनाट्यम् सूत्रधारः कृष्णपण्डितः वासन्तिका चण्डकौशिकः कथावस्तु विलासवती Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP