नाट्यशास्त्रस्य अध्ययनं विना सामान्यानां जनानां कृते जनैः स्वकल्पनया रचितं नाटकम् ।
Ex. नाट्यशास्त्रस्य नियमानुसारेण रचितात् नाटकात् लोकनाटकं भिन्नम् ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)