विमानपत्तनक्षेत्रे विद्यमानः दर्पणयुक्तः अट्टः यस्मात् विमानानि तथा च विमानपत्तनक्षेत्रं परितः प्रदेशः निरीक्ष्यते।
Ex. विमानं अवतरितुं सज्जीभूतमेव ततः नियन्त्रणकक्षेण सह तस्य संम्पर्कः खण्डितः।
HOLO MEMBER COLLECTION:
विमानपत्तनम्
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmনিয়ন্ত্রণ কক্ষ
bdकन्ट्रल टावार
benকন্ট্রোল টাওয়ার
gujનિયંત્રણ મિનારા
hinकंट्रोल टावर
kanಕಂಟ್ರೋಲ್ ಟಾವರ್
kasکَنٛٹرٛول ٹاوَر
kokनियत्रंण बुरूज
malകണ്ട്രോള് ടവര്
marकंट्रोल टॉवर
mniꯀꯟꯇꯔ꯭ꯣꯜ꯭ꯇꯥꯋꯔ
nepकन्ट्रोल टावर
oriକଂଟ୍ରୋଲ ଟାୱାର୍
panਕੰਟਰੋਲ ਟਾਵਰ
tamகட்டுப்பாட்டுகம்பி
telకంట్రోల్ టవర్
urdکنٹرول ٹاور