नृत्यंतथाचसङ्गीतंयस्मिन्वादनंगायनंनृत्यंसर्वंसङ्कलितंवर्तते ।
Ex. लोकःनृत्यसङ्गीतस्यआनन्दम्अनुभवति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
बालरूमनृत्यायआरचितंलोकप्रियंसङ्गीतम् ।
Ex. नृत्यसङ्गीतस्यध्वनिम्अनुसृत्यसर्वेऽपितालंस्थापयन्तःआसन् ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinनृत्य संगीत
marनृत्य संगीत