Dictionaries | References

नेत्ररोगः

   
Script: Devanagari

नेत्ररोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नेत्रस्य रोगः।   Ex. निशान्धता एकः नेत्ररोगः।
HYPONYMY:
कृष्णनेत्रपटलम् विदग्धाम्लदृष्टिः निमेषः सिकतावर्त्मन् दृष्टिदोषः वातपर्ययम् प्रक्लिन्नवर्त्म नेत्रामयम् सितासितरोगः अमाहः श्यामवर्त्म नेत्रपटलम् रात्र्यदृष्टिः
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
asmচকুৰ ৰোগ
bdमेगननि बेराम
benনেত্ররোগ
gujનેત્રરોગ
hinनेत्ररोग
kanನೇತ್ರ ರೋಗ
kasأچھ دود
kokदोळ्यांचें दुयेंस
malനേത്രരോഗം
marनेत्ररोग
mniꯃꯤꯠꯀꯤ꯭ꯂꯥꯏꯅꯥ
nepरतन्धो
oriଆଖିରୋଗ
panਅੱਖ ਦਾ ਰੋਗ
tamகண்நோய்
telకంటిరోగం
urdآنکھ کی بیماری , بیماری چشم

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP