Dictionaries | References

पञ्चतत्त्वम्

   
Script: Devanagari

पञ्चतत्त्वम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पृथ्वी-आप्-तेजो वायु आकाश इत्येतानि पञ्च भूतानि।   Ex. हिन्दूधर्मग्रन्थानुसारेण शरीरस्य निर्मितिः पञ्चतत्त्वात् जाता।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पञ्चभूतम्
Wordnet:
benপঞ্চভূত
gujપંચભૂત
hinपंचभूत
kanಪಂಚಭೂತ
kasپَنٛچبوٗت , پَنٛچتَتوِ
kokपंचभूत
malപഞ്ചഭൂതങ്ങള്
marपंचमहाभूते
oriପଞ୍ଚଭୂତ
panਪੰਜ ਤੱਤਾ
tamபஞ்சபூதம்
telపంచభూతాలు
urdعناصرخمسہ , پنج عنصر , پانچ اجزا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP