Dictionaries | References

पञ्चताराङ्कित

   
Script: Devanagari

पञ्चताराङ्कित

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  गुणवत्तायाः निकषरूपेण याः एकतः पञ्चपर्यन्ताः ताराः निर्धारिताः तेषु सर्वोत्तमस्य गुणस्य उपलक्षणीभूताः पञ्चताराः येन प्राप्ताः एतादृशः कोऽपि।   Ex. मुम्बई नगर्यां वयम् एकस्मिन् पञ्चताराङ्किते उत्तरणगृहे न्यवसाम।
MODIFIES NOUN:
मानवकृति
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
asmপঞ্চতাৰকা
bdथरबा हाथर्खि गोनां
benপাঁচতারা
gujપાંચ સિતારા
hinपाँच सितारा
kanಪಂಚತಾರಾ
kasفَیِو سِٹار , پانٛژ تارَک دار
kokपंचतारंकीत
malപഞ്ചനക്ഷത്രം
marपंचतारांकित
mniꯐꯥꯏꯕ꯭ꯁꯇ꯭ꯥꯔ
oriପଞ୍ଚତାରକା
panਪੰਜ ਤਾਰਾ
tamஐந்து நட்சத்திர
telఐదుసితారా
urdپانچ ستارا , فائیو اسٹار , پانچ تارا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP