Dictionaries | References

पञ्चाक्षर

   
Script: Devanagari

पञ्चाक्षर

A Sanskrit English Dictionary | Sanskrit  English |   | 
पञ्चाक्षर  mfn. mfn. consisting of 5 syllables, [VS.] ; [AitBr.] &c.
पञ्चाक्षर  m. m.N. of a poet

पञ्चाक्षर

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  पञ्चभिः अक्षरैः युक्तः।   Ex. शिवस्य अस्य पञ्चाक्षरस्य मन्त्रस्य जपनेन भवतः विवाहः शीघ्रं भविष्यति।
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP