मार्गस्य तटे वर्तमाना वीथी या पादचारिणां कृते अस्ति।
Ex. मार्गे दुर्घटना मा भवतु अतः पदपथस्य उपयोगः करणीयः।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmফুটপাথ
bdआथिंलामा
benফুটপাত
gujફૂટપાથ
hinफुटपाथ
kanಕಾಲುದಾರಿ
kasفُٹ پاتھ
kokफुटपाथा
malനടപ്പാത
marफूटपाथ
mniꯈꯣꯡꯂꯝꯕꯤ
nepफुटपाथ
oriଫୁଟପାଥ
telకాలిత్రోవ
urdفٹ پاتھ , پٹری