Dictionaries | References

पद्मासनम्

   
Script: Devanagari

पद्मासनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  योगस्य एकम् आसनं यस्मिन् वामोरूपरि दक्षिणं संस्थाप्य वामं तथा दक्षिणोरूपरि पश्चिमेन विधिना धृत्या कराभ्यां धृतम् अङ्गुष्ठं हृदये निधाय चिबुकं नासाग्रम् अवलोकयेत्।   Ex. ब्राह्ममुहूर्ते कृतेन पद्मासनेन चित्तं शान्तं भवति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कमलासनम्
Wordnet:
benপদ্মাসন
gujપદ્માસન
hinपद्मासन
kanಪದ್ಯಾಸನ
kokपद्मासन
malപദ്മാസനം
marपद्मासन
oriପଦ୍ମାସନ
panਪਦਆਸਣ
tamபத்மாசனம்
telపద్మాసనం
urdپگھ آسن , کملا آسن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP